Kumārānveṣaṇoṃ nāma navamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

कुमारान्वेषणों नाम नवमः सर्गः

CANTO IX



tatastadā mantripurohitau tau

bāṣpapratodābhihatau nṛpeṇa|

viddhau sadaśvāviva sarvayatnā-

tsauhārdaśīghraṃ yayaturvanaṃ tat||1||



tamāśramaṃ jātapariśramau tā-

vupetya kāle sadṛśānuyātrau|

rājarddhimutsṛjya vinītaceṣṭā-

vupeyaturbhārgavadhiṣṇyameva||2||



tau nyāyatastaṃ pratipūjya vipraṃ

tenārcitau tāvapi cānurūpam|

kṛtāsanau bhārgavamāsanasthaṃ

chittvā kathāmūcaturātmakṛtyam||3||



śuddhaujasaḥ śuddhaviśālakīrte-

rikṣvākuvaṃśaprabhavasya rājñaḥ|

imaṃ janaṃ vettu bhavānadhītaṃ

śrutagrahe mantraparigrahe ca||4||



tasyendrakalpasya jayantakalpaḥ

putro jarāmṛtyubhayaṃ titīrṣuḥ|

ihābhyutepaḥ kila tasya heto-

rāvāmupetau bhagavānavaitu||5||



tau so'bravīdasti sa dīrghabāhuḥ

prāptaḥ kumāro na tu nāvabuddhaḥ|

dharmo'yamāvartaka ityavetya

yātastvarāḍābhimukho mumukṣuḥ||6||



tasmāttatastāvupalabhya tattvaṃ

taṃ vipramāmantrya tadaiva sadyaḥ|

khinnāvakhinnāviva rājabhaktyā

prasasratustena yataḥ sa yātaḥ||7||



yāntau tatastau mṛjayā vihīna-

mapaśyatāṃ taṃ vapuṣojjvalantam|

upopaviṣṭaṃ pathi vṛkṣamūle

sūrya ghanābhogamiva praviṣṭam||8||



yānaṃ vihāyopayayau tatastaṃ

purohito mantradhareṇa sārdham|

yathā vanasthaṃ sahavāmadevo

rāmaṃ didṛkṣurmunirāvairvaśeyaḥ||9||



tāvarcayāmāsaturarhatastaṃ

divīva śukrāṅgirasau mahendram|

pratyarcayāmāsa sa cārhatastau

divīva śukrāṅgirasau mahendraḥ||10||



kṛtābhyanujñāvabhitastatastau

niṣedatuḥ śākyakuladhvajasya|

virejatustasya ca saṃnikarṣe

punarvasū yogagatāvivendoḥ||11||



taṃ vṛkṣamūlasthamabhijvalantaṃ

purohito rājasutaṃ babhāṣe|

yathopaviṣṭaṃ divi pārijāte

bṛhaspatiḥ śakrasutaṃ jayantam||12||



tvacchokaśalye hṛdayāvagāḍhe

mohaṃ gato bhūmitale muhūrtam|

kumāra rājā nayanāmbuvarṣo

yattvāmavocattadidaṃ nibodha||13||



jānāmi dharma prati niścayaṃ te

paraimi te bhāvinametamartham|

ahaṃ tvakāle vanasaṃśrayātte

śokāgnināgnipratimena dahye||14||



tadehi dharmapriya matpriyārtha

dharmārthameva tyaja buddhimetām|

ayaṃ hi mā śokarayaḥ pravṛddhau

nadīrayaḥ kūlamivābhihanti||15||



meghāmbukakṣādriṣu yā hi vṛttiḥ

samīraṇārkāgnimahāśanīnām|

tāṃ vṛttimasmāsu karoti śoko

vikarṣaṇocchoṣaṇadāhabhedaiḥ||16||



tadbhuṅkṣva tāvadvasudhādhipatyaṃ

kāle vanaṃ yāsyāsi śāstradṛṣṭe|

aniṣṭabandhau kuru mayyapekṣāṃ

sarveṣu bhūteṣu dayā hi dharmaḥ||17||



na caiṣa dharmo vana eva siddhaḥ

pure'pi siddhirniyatā yatīnām|

buddhiśca yatnaśca nimittamatra

vana ca liṅgaṃ ca hi bhīrucinham||18||



maulīdharairasaviṣaktahāraiḥ

keyūraviṣṭabdhabhujairnarendraiḥ|

lakṣbhyaṅkamadhye parivartamānaiḥ

prāpto gṛhasthairapi mokṣadharmaḥ||19||



dhruvānujau yau balivajrabāhū

vaibhrājamāṣāḍhamathāntidevam|

videharājaṃ janakaṃ tathaiva

śālvadrumaṃ senajitaśca rājñaḥ||20||



etān gṛhasthānnṛpatīnavehi

naiḥśreyase dharmavidhau vinītān|

ubhe'pi tasmādyugapadbhajasva

cittādhipatyaṃ ca nṛpaśriyaṃ ca||21||



icchāmi hi tvāmupaguhya gāḍhaṃ

kṛtābhiṣekaṃ salilārdrameva|

dhṛtātapattraṃ samudīkṣamāṇa-

stenaiva harṣeṇa vanaṃ praveṣṭum||22||



ityabravīdbhūmipatirbhavantaṃ

vākyena bāṣpagrathitākṣareṇa|

śrutvā bhavānarhati tatpriyārtha

snehena tasnehamanuprayātum||23||



śokāmbhasi tvatprabhave hyagādhe

duḥkhārṇave majjati śākyarājaḥ|

tasmāttamuttāraya nāthahīnaṃ

nirāśrayaṃ magnamivārṇave nauḥ||24||



bhīṣmeṇa gaṅgodarasaṃbhavena

rāmeṇa rāmeṇa ca bhārgaveṇa|

śrutvā kṛtaṃ karma pituḥ priyārtha

pitustvamaopyarhasi kartumiṣṭam||25||



saṃvardhayitrī samavehi devī-

magastyajuṣṭāṃ diśamaprayātām|

pranaṣṭavatsāmiva vatsalāṃ gā-

majasramārtā karuṇaṃ rudantīm||26||



haṃsena haṃsīmiva viprayuktāṃ

tyaktāṃ gajeneva vane kareṇum|

artā sanāthāmapi nāthahīnāṃ

trātuṃ vadhūmarhasi darśanena||27||



ekaṃ sutaṃ bālamanarhaduḥkhaṃ

saṃtāpamantargatamudvahantam|

taṃ rāhulaṃ mokṣaya bandhuśokā-

drāhūpasargādeva pūrṇacandram||28||



śokāgninā tvadvirahendhanena|

niḥsvāsadhūmena tamaḥśikhena|

tvaddarśanāmbvicchati dahyamāna-

mantaḥpuraṃ caiva puraṃ ca kṛtsnam||29||



sa bodhisattvaḥ paripūrṇasattvaḥ

śrutvā vacastasya purohitasya|

dhyātvā muhūrtaṃ guṇavadguṇajñaḥ

pratyuttaraṃ praśritamityuvāca||30||



avaimi bhāvaṃ tanaye pitṝṇāṃ

viśeṣato yo mayi bhūmipasya|

jānannapi vyādhijarāvipadbhyo

bhītastvagatyā svajanaṃ tyajāmi||31||



draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necche-

nnānte yadi syātpriyaviprayogaḥ|

yadā tu bhūtvāpi ciraṃ viyoga-

stato guruaṃ snindhamapi tyajāmi||32||



maddhetukaṃ yattu narādhipasya

śokaṃ bhavānāha na tatpriyaṃ me|

yatsvapnabhūteṣu samāgameṣu

saṃtapyate bhāvini viprayoge||33||



evaṃ ca te niścayametu buddhi-

rdṛṣṭvā vicitraṃ jagataḥ pracāram|

saṃtāpaheturna suto na bandhu-

rajñānanaimittika eṣa tāpaḥ||34||



yathādhvagānamiha saṃgatānāṃ

kāle viyogo niyataḥ prajānām|

prājño janaḥ ko tu bhajeta śokaṃ

bandhupratijñātajanairvihīnaḥ||35||



ihaiti hitvā svajanaṃ paratra

pralabhya cehāpi punaḥ prayāti|

gatvāpi tatrāpyaparatra gaccha-

tyevaṃ jane tyāgini ko'nurodhaḥ||36||



yadā ca garbhātprabhṛti pravṛttaḥ

sarvāsvavasthāsu vadhāya mṛtyuḥ|

kasmādakāle vanasaṃśrayaṃ me

putrapriyastatrabhavānavocat||37||



bhavatyakālo viṣayābhipattau

kālastathaivārthavidhau pradiṣṭaḥ|

kālo jagatkarṣati sarvakālā-

nnirvāhake śreyasi nāsti kālaḥ||38||



rājyaṃ mumukṣurmayi yacca rājā

tadapyudāraṃ sadṛśaṃ pituśca|

pratigrahītuṃ mama na kṣamaṃ tu

lobhādapathyānnamivāturasya||39||



kathaṃ nu mohāyatanaṃ nṛpatvaṃ

kṣamaṃ prapattuṃ viduṣā nareṇa|

sodvegatā yatra madaḥ śramaśca

parāpacāreṇa ca dharmapīḍā||40||



jāmbūnadaṃ harmyamiva pradīptaṃ

viṣeṇa saṃyuktamivottamānnam|

grāhākulaṃ cāmbviva sāravindaṃ

rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca||41||



itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ

pūrve yathā jātaghṛṇā narendrāḥ|

vayaḥprakarṣe'parihāryaduḥkhe

rājyāni muktvā vanameva jagmuḥ||42||



varaṃ hi bhuktāni tṛṇānyaraṇye

toṣaṃ paraṃ ratnamivopagṛhya|

sahoṣitaṃ śrīsulabhairna caiva

doṣairadṛśyairiva kṛṣṇasarpaiḥ||43||



ślādhyaṃ hi rājyāni vihāya rājñāṃ

dharmābhilāṣeṇa vanaṃ praveṣṭum|

bhagnapratijñasya na tūpapannaṃ

vanaṃ parityajya gṛhaṃ praveṣṭum||44||



jātaḥ kule ko hi naraḥ sasattvo

dharmābhilāṣeṇa vanaṃ praviṣṭaḥ|

kāṣāyamutsṛjya vimuktalajjaḥ

puraṃdarasyāpi puraṃ śrayeta||45||



lobhāddhi mohādathavā bhayena

yo vāntamannaṃ punarādadīta|

lobhātsa mohādathavā bhayena

saṃtyajya kāmān punarādadīta||46||



yaśca pradīptāccharaṇātkathaṃci-

nniṣkramya bhūyaḥ praviśettadeva|

gārhasthyamutsṛjya sa dṛṣṭadoṣo

mohena bhūyo'bhilaṣedgrahītum||47||



yā ca śrutirmokṣamavāptavanto

nṛpā gṛhasthā iti naitadasti|

śamapradhānaḥ kva ca mokṣadharmo

daṇḍapradhānaḥ kva ca rājadharmaḥ||48||



śame ratiścecchithilaṃ ca rājyaṃ

rājye matiścecchamaviplavaśca|

śamaśca taikṣṇyaṃ ca hi nopapannaṃ

śītoṣṇayoraikyamivodakāgnyoḥ||49||



tanniścayādvā vasudhādhipāste

rājyāni muktvā śamamāptavantaḥ|

rājyāṅgitā vā nibhṛtendriyatvā-

danaiṣṭhike mokṣakṛtābhimānāḥ||50||



teṣāṃ ca rājye'stu śamo yathāva-

tprāpto vanaṃ nāhamaniścayena|

chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ

muktaḥ punarna pravivikṣurasmi||51||



ityātmavijñānaguṇānurūpaṃ

muktaspṛhaṃ hetumadūrjitaṃ ca|

śrutvā narendrātmajamuktavantaṃ

pratyuttaraṃ mantradharo'pyuvāca||52||



yo niścayo dharmavidhau tavāyaṃ

nāyaṃ na yukto na tu kālayuktaḥ|

śokāya dattvā pitaraṃ vayaḥsthaṃ

syāddharmakāmasya hi te na dharmaḥ||53||



nūnaṃ ca buddhistava nātisūkṣmā

dharmārthakāmeṣvavicakṣaṇā vā|

hetoradṛṣṭasya phalasya yastvaṃ

pratyakṣamartha paribhūya yāsi||54||



punarbhavo'stīti ca kecidāhu-

rnāstīti kecinniyatapratijñāḥ|

evaṃ yadā saṃśayito'yamartha-

stasmātkṣamaṃ bhoktumupasthitā śrīḥ||55||



bhūyaḥ pravṛttiryadi kācidasti

raṃsyāmahe tatra yathopapattau|

atha pravṛttiḥ parato na kāci-

tsiddhau'prayatnājjagato'sya mokṣaḥ||56||



astīti kecitparalokamāhu-

rmokṣasya yogaṃ na tu varṇayanti|

agneryathā hyauṣṇyamapāṃ dravatvaṃ

tadvatpravṛttau prakṛtiṃ vadanti||57||



kecitsvabhāvāditi varṇayanti

śubhāśubhaṃ caiva bhavābhavau ca|

svābhāvikaṃ sarvamidaṃ ca yasmā-

dato'pi mogho bhavati prayatnaḥ||58||



yadindriyāṇāṃ niyataḥ pracāraḥ

priyāpriyatvaṃ viṣayeṣu caiva|

saṃyujyate yajjarayārtibhiśca

kastatra yatno nanu sa svabhāvaḥ||59||



adbhirhutāśaḥ śamamabhyupaiti

tejāṃsi cāpo gamayanti śoṣam|

bhinnāni bhūtāni śarīrasaṃsthā-

nyaikyaṃ ca gatvā jagadudvahanti||60||



yatpāṇipādodarapṛṣṭhamūrdhnā

nirvartate garbhagatasya bhāvaḥ|

yadātmanastasya ca tena yogaḥ

svābhāvikaṃ tatkathayanti tajjñāḥ||61||



kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ

vicitrabhāvaṃ mṛgapakṣiṇāṃ vā|

svabhāvataḥ sarvamidaṃ pravṛttaṃ

na kāmakāro'sti kutaḥ prayatnaḥ||62||



sarga vadantīśvaratastathānye

tatra paryatne puruṣasya ko'rthaḥ|

ya eva heturjagataḥ pravṛttau

heturnivṛttau niyataḥ sa eva||63||



kecidvadantyātmanimittameva

prādurbhavaṃ caiva bhavakṣayaṃ ca|

prādurbhavaṃ tu pravadantyayatnā-

dyatnena mokṣādhigamaṃ bruvanti||64||



naraḥ pitṛṇāmanṛṇaḥ prajābhi-

rvedaiṛṣīṇāṃ kratubhiḥ surāṇām|

utpadyate sārdhamṛṇaistribhistai-

ryasyāsti mokṣaḥ kila tasya mokṣaḥ||65||



ityevametena vidhikrameṇa

mokṣaṃ sayatnasya vadanti tajjñāḥ|

prayatnavanto'pi hi vikrameṇa

mumukṣavaḥ khedamavāpnuvanti||66||



tatsaumya mokṣe yadi bhaktirasti

nyāyena sevasva vidhiṃ yathoktam|

evaṃ bhaviṣyatyupapattirasya

saṃtāpanāśaśca narādhipasya||67||



yā ca pravṛttā tava doṣabuddhi-

stapovanebhyo bhavanaṃ praveṣṭum|

tatrāpi cintā tava tāta mā bhūta

pūrve'pi jagmuḥ svagṛhānvanebhyaḥ||68||



tapovanastho'pi vṛtaḥ prajābhi-

rjagāma rājā puramambarīṣaḥ|

tathā mahīṃ viprakṛtāmanāryai-

stapovanādetya rarakṣa rāmaḥ||69||



tathaiva śālvādhipatirdrumākhyo

vanātsasūranurnagaraṃ viveśa|

brahmārṣibhūtaśca munervasiṣṭhā-

ddadhre śriyaṃ sāṃkṛtirantidevaḥ||70||



evaṃvidhā dharmayaśaḥpradīptā

vanāni hitvā bhavanānyatīyuḥ|

tasmānna doṣo'sti gṛhaṃ prayātuṃ

tapovanāddharmanimittameva ||71||



tato vacastasya niśamya mantriṇaḥ

priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ|

anūnamavyastamasaktamadrutaṃ

dhṛtau sthito rājasuto'bravīdvacaḥ||72||



ihāsti nāstīti ya eṣa saṃśayaḥ

parasya vākyairna mamātra niścayaḥ|

avetya tattvaṃ tapasā śamena ca

svayaṃ grahīṣyāmi yadatra niścitam||73||



na me kṣamaṃ saṃśayajaṃ hi darśanaṃ

grahītumavyaktaparasparāhatam|

budhaḥ parapratyayato hi ko vraje-

jjano'ndhakāre'ndha ivāndhadeśikaḥ||74||



adṛṣṭatattvasya sato'pi kiṃ tu me

śubhāśubhe saṃśayitu śubhe matiḥ|

vṛthāpi khedo hi varaṃ śubhātmanaḥ

sukhaṃ na tattve'pi vigarhitātmanaḥ||75||



imaṃ tu dṛṣṭvāgamamavyavasthitaṃ

yaduktamāpttaistadavehi sādhviti|

prahīṇadoṣatvamavehi cāptatāṃ

prahīṇadoṣo hyanṛtaṃ na vakṣyati||76||



gṛhapraveśaṃ prati yacca me bhavā-

nuvāca rāmaprabhṛtīnnidarśanam|

na te pramāṇaṃ na hi dharmaniścayai-

ṣvalaṃ pramāṇāya parikṣatavratāḥ||77||



tadevamapyeva ravirmahī pate-

dapi sthiratvaṃ himavān giristyajet|

adṛṣṭatattvo viṣayonmukhendriyaḥ

śrayeya na tveva gṛhān pṛthagjanaḥ||78||



ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ

na cākṛtārthaḥ praviśeyamālayam|

iti pratijñāṃ sa cakāra garvito

yatheṣṭamutthāya ca nirmamo yayau||79||



tataḥ sabāṣpau sacivadvijābubhau

niśamya tasya sthirameva niścayam|

viṣaṇṇavaktrāvanugamya duḥkhitau

śanairagatyā purameva jagmatuḥ||80||



tatsnehādatha nṛpateśca bhaktitastau

sāpekṣaṃ pratiyayatuśca tasthatuśca|

durdharṣa ravimiva dīptamātmabhāsā

taṃ draṣṭuṃ na hi pathi śekaturna moktum||81||



tau jñātuṃ paramagatergatiṃ tu tasya

pracchannāṃścarapuruṣāñchucīnvidhāya|

rājānaṃ priyasutalālasaṃ nu gatvā

drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcitu||82||



iti buddhacarite mahākāvye

kumārānveṣaṇoṃ nāma navamaḥ sargaḥ||9||